वांछित मन्त्र चुनें

पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या । विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥

अंग्रेज़ी लिप्यंतरण

punantu māṁ devajanāḥ punantu vasavo dhiyā | viśve devāḥ punīta mā jātavedaḥ punīhi mā ||

पद पाठ

पु॒नन्तु॑ । माम् । दे॒व॒ऽज॒नाः । पु॒नन्तु॑ । वस॑वः । धि॒या । विश्वे॑ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात॑ऽवेदः । पु॒नी॒हि । मा॒ ॥ ९.६७.२७

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:27 | अष्टक:7» अध्याय:2» वर्ग:18» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:27


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देवजनाः) विद्वान् जन (मा) मुझको उपदेश द्वारा (पुनन्तु) पवित्र करें। (वसवः) नैष्ठिक ब्रह्मचारी गण (धिया) अपनी शुद्ध बुद्धि द्वारा (पुनन्तु) पवित्र करें (विश्वेदेवाः) हे विद्वानों ! (मां) मुझको आप लोग (पुनीत) पवित्र करें। तथा (जातवेदः) हे परमात्मन् ! (मा) मुझको (पुनीहि) पवित्र करिए ॥२७॥
भावार्थभाषाः - इस मन्त्र में परमात्मा ने विद्वानों के उपदेश द्वारा पवित्रता का उपदेश दिया है कि हे जीवो ! तुम अपने विद्वानों से तथा ब्रह्मचारी गणों से सदैव सद्बुद्धि का ग्रहण किया करो ॥२७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देवजनाः) विद्वज्जनाः (माम्) मामुपदेशेन (पुनन्तु) पवित्रयन्तु (वसवः) नैष्ठिका ब्रह्मचारिणः (धिया) स्वीयशुद्धबुद्ध्या (पुनन्तु) पवित्रयन्तु (विश्वे देवाः) हे विद्वांसः ! (माम्) मां (पुनीत) यूयं पवित्रयत। तथा (जातवेदः) हे जगदीश्वर ! (मा) मां (पुनीहि) पवित्रय ॥२७॥